Declension table of mahopādhyāya

Deva

MasculineSingularDualPlural
Nominativemahopādhyāyaḥ mahopādhyāyau mahopādhyāyāḥ
Vocativemahopādhyāya mahopādhyāyau mahopādhyāyāḥ
Accusativemahopādhyāyam mahopādhyāyau mahopādhyāyān
Instrumentalmahopādhyāyena mahopādhyāyābhyām mahopādhyāyaiḥ mahopādhyāyebhiḥ
Dativemahopādhyāyāya mahopādhyāyābhyām mahopādhyāyebhyaḥ
Ablativemahopādhyāyāt mahopādhyāyābhyām mahopādhyāyebhyaḥ
Genitivemahopādhyāyasya mahopādhyāyayoḥ mahopādhyāyānām
Locativemahopādhyāye mahopādhyāyayoḥ mahopādhyāyeṣu

Compound mahopādhyāya -

Adverb -mahopādhyāyam -mahopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria