Declension table of mahokṣatā

Deva

FeminineSingularDualPlural
Nominativemahokṣatā mahokṣate mahokṣatāḥ
Vocativemahokṣate mahokṣate mahokṣatāḥ
Accusativemahokṣatām mahokṣate mahokṣatāḥ
Instrumentalmahokṣatayā mahokṣatābhyām mahokṣatābhiḥ
Dativemahokṣatāyai mahokṣatābhyām mahokṣatābhyaḥ
Ablativemahokṣatāyāḥ mahokṣatābhyām mahokṣatābhyaḥ
Genitivemahokṣatāyāḥ mahokṣatayoḥ mahokṣatānām
Locativemahokṣatāyām mahokṣatayoḥ mahokṣatāsu

Adverb -mahokṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria