सुबन्तावली ?महोद्यम

Roma

नपुंसकम्एकद्विबहु
प्रथमामहोद्यमम् महोद्यमे महोद्यमानि
सम्बोधनम्महोद्यम महोद्यमे महोद्यमानि
द्वितीयामहोद्यमम् महोद्यमे महोद्यमानि
तृतीयामहोद्यमेन महोद्यमाभ्याम् महोद्यमैः
चतुर्थीमहोद्यमाय महोद्यमाभ्याम् महोद्यमेभ्यः
पञ्चमीमहोद्यमात् महोद्यमाभ्याम् महोद्यमेभ्यः
षष्ठीमहोद्यमस्य महोद्यमयोः महोद्यमानाम्
सप्तमीमहोद्यमे महोद्यमयोः महोद्यमेषु

समास महोद्यम

अव्यय ॰महोद्यमम् ॰महोद्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria