Declension table of mahodaya

Deva

NeuterSingularDualPlural
Nominativemahodayam mahodaye mahodayāni
Vocativemahodaya mahodaye mahodayāni
Accusativemahodayam mahodaye mahodayāni
Instrumentalmahodayena mahodayābhyām mahodayaiḥ
Dativemahodayāya mahodayābhyām mahodayebhyaḥ
Ablativemahodayāt mahodayābhyām mahodayebhyaḥ
Genitivemahodayasya mahodayayoḥ mahodayānām
Locativemahodaye mahodayayoḥ mahodayeṣu

Compound mahodaya -

Adverb -mahodayam -mahodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria