Declension table of mahodadhi

Deva

MasculineSingularDualPlural
Nominativemahodadhiḥ mahodadhī mahodadhayaḥ
Vocativemahodadhe mahodadhī mahodadhayaḥ
Accusativemahodadhim mahodadhī mahodadhīn
Instrumentalmahodadhinā mahodadhibhyām mahodadhibhiḥ
Dativemahodadhaye mahodadhibhyām mahodadhibhyaḥ
Ablativemahodadheḥ mahodadhibhyām mahodadhibhyaḥ
Genitivemahodadheḥ mahodadhyoḥ mahodadhīnām
Locativemahodadhau mahodadhyoḥ mahodadhiṣu

Compound mahodadhi -

Adverb -mahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria