सुबन्तावली ?मह्लण

Roma

पुमान्एकद्विबहु
प्रथमामह्लणः मह्लणौ मह्लणाः
सम्बोधनम्मह्लण मह्लणौ मह्लणाः
द्वितीयामह्लणम् मह्लणौ मह्लणान्
तृतीयामह्लणेन मह्लणाभ्याम् मह्लणैः मह्लणेभिः
चतुर्थीमह्लणाय मह्लणाभ्याम् मह्लणेभ्यः
पञ्चमीमह्लणात् मह्लणाभ्याम् मह्लणेभ्यः
षष्ठीमह्लणस्य मह्लणयोः मह्लणानाम्
सप्तमीमह्लणे मह्लणयोः मह्लणेषु

समास मह्लण

अव्यय ॰मह्लणम् ॰मह्लणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria