Declension table of mahivrata

Deva

NeuterSingularDualPlural
Nominativemahivratam mahivrate mahivratāni
Vocativemahivrata mahivrate mahivratāni
Accusativemahivratam mahivrate mahivratāni
Instrumentalmahivratena mahivratābhyām mahivrataiḥ
Dativemahivratāya mahivratābhyām mahivratebhyaḥ
Ablativemahivratāt mahivratābhyām mahivratebhyaḥ
Genitivemahivratasya mahivratayoḥ mahivratānām
Locativemahivrate mahivratayoḥ mahivrateṣu

Compound mahivrata -

Adverb -mahivratam -mahivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria