Declension table of ?mahitavyā

Deva

FeminineSingularDualPlural
Nominativemahitavyā mahitavye mahitavyāḥ
Vocativemahitavye mahitavye mahitavyāḥ
Accusativemahitavyām mahitavye mahitavyāḥ
Instrumentalmahitavyayā mahitavyābhyām mahitavyābhiḥ
Dativemahitavyāyai mahitavyābhyām mahitavyābhyaḥ
Ablativemahitavyāyāḥ mahitavyābhyām mahitavyābhyaḥ
Genitivemahitavyāyāḥ mahitavyayoḥ mahitavyānām
Locativemahitavyāyām mahitavyayoḥ mahitavyāsu

Adverb -mahitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria