Declension table of ?mahitavat

Deva

MasculineSingularDualPlural
Nominativemahitavān mahitavantau mahitavantaḥ
Vocativemahitavan mahitavantau mahitavantaḥ
Accusativemahitavantam mahitavantau mahitavataḥ
Instrumentalmahitavatā mahitavadbhyām mahitavadbhiḥ
Dativemahitavate mahitavadbhyām mahitavadbhyaḥ
Ablativemahitavataḥ mahitavadbhyām mahitavadbhyaḥ
Genitivemahitavataḥ mahitavatoḥ mahitavatām
Locativemahitavati mahitavatoḥ mahitavatsu

Compound mahitavat -

Adverb -mahitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria