Declension table of ?mahitā

Deva

FeminineSingularDualPlural
Nominativemahitā mahite mahitāḥ
Vocativemahite mahite mahitāḥ
Accusativemahitām mahite mahitāḥ
Instrumentalmahitayā mahitābhyām mahitābhiḥ
Dativemahitāyai mahitābhyām mahitābhyaḥ
Ablativemahitāyāḥ mahitābhyām mahitābhyaḥ
Genitivemahitāyāḥ mahitayoḥ mahitānām
Locativemahitāyām mahitayoḥ mahitāsu

Adverb -mahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria