Declension table of mahita

Deva

MasculineSingularDualPlural
Nominativemahitaḥ mahitau mahitāḥ
Vocativemahita mahitau mahitāḥ
Accusativemahitam mahitau mahitān
Instrumentalmahitena mahitābhyām mahitaiḥ mahitebhiḥ
Dativemahitāya mahitābhyām mahitebhyaḥ
Ablativemahitāt mahitābhyām mahitebhyaḥ
Genitivemahitasya mahitayoḥ mahitānām
Locativemahite mahitayoḥ mahiteṣu

Compound mahita -

Adverb -mahitam -mahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria