Declension table of mahimat

Deva

NeuterSingularDualPlural
Nominativemahimat mahimantī mahimatī mahimanti
Vocativemahimat mahimantī mahimatī mahimanti
Accusativemahimat mahimantī mahimatī mahimanti
Instrumentalmahimatā mahimadbhyām mahimadbhiḥ
Dativemahimate mahimadbhyām mahimadbhyaḥ
Ablativemahimataḥ mahimadbhyām mahimadbhyaḥ
Genitivemahimataḥ mahimatoḥ mahimatām
Locativemahimati mahimatoḥ mahimatsu

Adverb -mahimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria