Declension table of mahimat

Deva

MasculineSingularDualPlural
Nominativemahimān mahimantau mahimantaḥ
Vocativemahiman mahimantau mahimantaḥ
Accusativemahimantam mahimantau mahimataḥ
Instrumentalmahimatā mahimadbhyām mahimadbhiḥ
Dativemahimate mahimadbhyām mahimadbhyaḥ
Ablativemahimataḥ mahimadbhyām mahimadbhyaḥ
Genitivemahimataḥ mahimatoḥ mahimatām
Locativemahimati mahimatoḥ mahimatsu

Compound mahimat -

Adverb -mahimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria