Declension table of mahimādharma

Deva

MasculineSingularDualPlural
Nominativemahimādharmaḥ mahimādharmau mahimādharmāḥ
Vocativemahimādharma mahimādharmau mahimādharmāḥ
Accusativemahimādharmam mahimādharmau mahimādharmān
Instrumentalmahimādharmeṇa mahimādharmābhyām mahimādharmaiḥ mahimādharmebhiḥ
Dativemahimādharmāya mahimādharmābhyām mahimādharmebhyaḥ
Ablativemahimādharmāt mahimādharmābhyām mahimādharmebhyaḥ
Genitivemahimādharmasya mahimādharmayoḥ mahimādharmāṇām
Locativemahimādharme mahimādharmayoḥ mahimādharmeṣu

Compound mahimādharma -

Adverb -mahimādharmam -mahimādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria