Declension table of ?mahīyitavya

Deva

NeuterSingularDualPlural
Nominativemahīyitavyam mahīyitavye mahīyitavyāni
Vocativemahīyitavya mahīyitavye mahīyitavyāni
Accusativemahīyitavyam mahīyitavye mahīyitavyāni
Instrumentalmahīyitavyena mahīyitavyābhyām mahīyitavyaiḥ
Dativemahīyitavyāya mahīyitavyābhyām mahīyitavyebhyaḥ
Ablativemahīyitavyāt mahīyitavyābhyām mahīyitavyebhyaḥ
Genitivemahīyitavyasya mahīyitavyayoḥ mahīyitavyānām
Locativemahīyitavye mahīyitavyayoḥ mahīyitavyeṣu

Compound mahīyitavya -

Adverb -mahīyitavyam -mahīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria