Declension table of ?mahīyiṣyat

Deva

MasculineSingularDualPlural
Nominativemahīyiṣyan mahīyiṣyantau mahīyiṣyantaḥ
Vocativemahīyiṣyan mahīyiṣyantau mahīyiṣyantaḥ
Accusativemahīyiṣyantam mahīyiṣyantau mahīyiṣyataḥ
Instrumentalmahīyiṣyatā mahīyiṣyadbhyām mahīyiṣyadbhiḥ
Dativemahīyiṣyate mahīyiṣyadbhyām mahīyiṣyadbhyaḥ
Ablativemahīyiṣyataḥ mahīyiṣyadbhyām mahīyiṣyadbhyaḥ
Genitivemahīyiṣyataḥ mahīyiṣyatoḥ mahīyiṣyatām
Locativemahīyiṣyati mahīyiṣyatoḥ mahīyiṣyatsu

Compound mahīyiṣyat -

Adverb -mahīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria