सुबन्तावली ?महीयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामहीयिष्यन्ती महीयिष्यन्त्यौ महीयिष्यन्त्यः
सम्बोधनम्महीयिष्यन्ति महीयिष्यन्त्यौ महीयिष्यन्त्यः
द्वितीयामहीयिष्यन्तीम् महीयिष्यन्त्यौ महीयिष्यन्तीः
तृतीयामहीयिष्यन्त्या महीयिष्यन्तीभ्याम् महीयिष्यन्तीभिः
चतुर्थीमहीयिष्यन्त्यै महीयिष्यन्तीभ्याम् महीयिष्यन्तीभ्यः
पञ्चमीमहीयिष्यन्त्याः महीयिष्यन्तीभ्याम् महीयिष्यन्तीभ्यः
षष्ठीमहीयिष्यन्त्याः महीयिष्यन्त्योः महीयिष्यन्तीनाम्
सप्तमीमहीयिष्यन्त्याम् महीयिष्यन्त्योः महीयिष्यन्तीषु

समास महीयिष्यन्ति महीयिष्यन्ती

अव्यय ॰महीयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria