सुबन्तावली ?महीयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामहीयिष्यमाणः महीयिष्यमाणौ महीयिष्यमाणाः
सम्बोधनम्महीयिष्यमाण महीयिष्यमाणौ महीयिष्यमाणाः
द्वितीयामहीयिष्यमाणम् महीयिष्यमाणौ महीयिष्यमाणान्
तृतीयामहीयिष्यमाणेन महीयिष्यमाणाभ्याम् महीयिष्यमाणैः महीयिष्यमाणेभिः
चतुर्थीमहीयिष्यमाणाय महीयिष्यमाणाभ्याम् महीयिष्यमाणेभ्यः
पञ्चमीमहीयिष्यमाणात् महीयिष्यमाणाभ्याम् महीयिष्यमाणेभ्यः
षष्ठीमहीयिष्यमाणस्य महीयिष्यमाणयोः महीयिष्यमाणानाम्
सप्तमीमहीयिष्यमाणे महीयिष्यमाणयोः महीयिष्यमाणेषु

समास महीयिष्यमाण

अव्यय ॰महीयिष्यमाणम् ॰महीयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria