Declension table of mahīdhraka

Deva

MasculineSingularDualPlural
Nominativemahīdhrakaḥ mahīdhrakau mahīdhrakāḥ
Vocativemahīdhraka mahīdhrakau mahīdhrakāḥ
Accusativemahīdhrakam mahīdhrakau mahīdhrakān
Instrumentalmahīdhrakeṇa mahīdhrakābhyām mahīdhrakaiḥ
Dativemahīdhrakāya mahīdhrakābhyām mahīdhrakebhyaḥ
Ablativemahīdhrakāt mahīdhrakābhyām mahīdhrakebhyaḥ
Genitivemahīdhrakasya mahīdhrakayoḥ mahīdhrakāṇām
Locativemahīdhrake mahīdhrakayoḥ mahīdhrakeṣu

Compound mahīdhraka -

Adverb -mahīdhrakam -mahīdhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria