Declension table of ?mahiṣyat

Deva

NeuterSingularDualPlural
Nominativemahiṣyat mahiṣyantī mahiṣyatī mahiṣyanti
Vocativemahiṣyat mahiṣyantī mahiṣyatī mahiṣyanti
Accusativemahiṣyat mahiṣyantī mahiṣyatī mahiṣyanti
Instrumentalmahiṣyatā mahiṣyadbhyām mahiṣyadbhiḥ
Dativemahiṣyate mahiṣyadbhyām mahiṣyadbhyaḥ
Ablativemahiṣyataḥ mahiṣyadbhyām mahiṣyadbhyaḥ
Genitivemahiṣyataḥ mahiṣyatoḥ mahiṣyatām
Locativemahiṣyati mahiṣyatoḥ mahiṣyatsu

Adverb -mahiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria