Declension table of ?mahiṣvantaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahiṣvantam | mahiṣvante | mahiṣvantāni |
Vocative | mahiṣvanta | mahiṣvante | mahiṣvantāni |
Accusative | mahiṣvantam | mahiṣvante | mahiṣvantāni |
Instrumental | mahiṣvantena | mahiṣvantābhyām | mahiṣvantaiḥ |
Dative | mahiṣvantāya | mahiṣvantābhyām | mahiṣvantebhyaḥ |
Ablative | mahiṣvantāt | mahiṣvantābhyām | mahiṣvantebhyaḥ |
Genitive | mahiṣvantasya | mahiṣvantayoḥ | mahiṣvantānām |
Locative | mahiṣvante | mahiṣvantayoḥ | mahiṣvanteṣu |