Declension table of mahiṣmatī

Deva

FeminineSingularDualPlural
Nominativemahiṣmatī mahiṣmatyau mahiṣmatyaḥ
Vocativemahiṣmati mahiṣmatyau mahiṣmatyaḥ
Accusativemahiṣmatīm mahiṣmatyau mahiṣmatīḥ
Instrumentalmahiṣmatyā mahiṣmatībhyām mahiṣmatībhiḥ
Dativemahiṣmatyai mahiṣmatībhyām mahiṣmatībhyaḥ
Ablativemahiṣmatyāḥ mahiṣmatībhyām mahiṣmatībhyaḥ
Genitivemahiṣmatyāḥ mahiṣmatyoḥ mahiṣmatīnām
Locativemahiṣmatyām mahiṣmatyoḥ mahiṣmatīṣu

Compound mahiṣmati - mahiṣmatī -

Adverb -mahiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria