Declension table of mahiṣmat

Deva

NeuterSingularDualPlural
Nominativemahiṣmat mahiṣmantī mahiṣmatī mahiṣmanti
Vocativemahiṣmat mahiṣmantī mahiṣmatī mahiṣmanti
Accusativemahiṣmat mahiṣmantī mahiṣmatī mahiṣmanti
Instrumentalmahiṣmatā mahiṣmadbhyām mahiṣmadbhiḥ
Dativemahiṣmate mahiṣmadbhyām mahiṣmadbhyaḥ
Ablativemahiṣmataḥ mahiṣmadbhyām mahiṣmadbhyaḥ
Genitivemahiṣmataḥ mahiṣmatoḥ mahiṣmatām
Locativemahiṣmati mahiṣmatoḥ mahiṣmatsu

Adverb -mahiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria