Declension table of mahiṣmat

Deva

MasculineSingularDualPlural
Nominativemahiṣmān mahiṣmantau mahiṣmantaḥ
Vocativemahiṣman mahiṣmantau mahiṣmantaḥ
Accusativemahiṣmantam mahiṣmantau mahiṣmataḥ
Instrumentalmahiṣmatā mahiṣmadbhyām mahiṣmadbhiḥ
Dativemahiṣmate mahiṣmadbhyām mahiṣmadbhyaḥ
Ablativemahiṣmataḥ mahiṣmadbhyām mahiṣmadbhyaḥ
Genitivemahiṣmataḥ mahiṣmatoḥ mahiṣmatām
Locativemahiṣmati mahiṣmatoḥ mahiṣmatsu

Compound mahiṣmat -

Adverb -mahiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria