Declension table of mahiṣī

Deva

FeminineSingularDualPlural
Nominativemahiṣī mahiṣyau mahiṣyaḥ
Vocativemahiṣi mahiṣyau mahiṣyaḥ
Accusativemahiṣīm mahiṣyau mahiṣīḥ
Instrumentalmahiṣyā mahiṣībhyām mahiṣībhiḥ
Dativemahiṣyai mahiṣībhyām mahiṣībhyaḥ
Ablativemahiṣyāḥ mahiṣībhyām mahiṣībhyaḥ
Genitivemahiṣyāḥ mahiṣyoḥ mahiṣīṇām
Locativemahiṣyām mahiṣyoḥ mahiṣīṣu

Compound mahiṣi - mahiṣī -

Adverb -mahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria