सुबन्तावली ?महिषयमन

Roma

पुमान्एकद्विबहु
प्रथमामहिषयमनः महिषयमनौ महिषयमनाः
सम्बोधनम्महिषयमन महिषयमनौ महिषयमनाः
द्वितीयामहिषयमनम् महिषयमनौ महिषयमनान्
तृतीयामहिषयमनेन महिषयमनाभ्याम् महिषयमनैः महिषयमनेभिः
चतुर्थीमहिषयमनाय महिषयमनाभ्याम् महिषयमनेभ्यः
पञ्चमीमहिषयमनात् महिषयमनाभ्याम् महिषयमनेभ्यः
षष्ठीमहिषयमनस्य महिषयमनयोः महिषयमनानाम्
सप्तमीमहिषयमने महिषयमनयोः महिषयमनेषु

समास महिषयमन

अव्यय ॰महिषयमनम् ॰महिषयमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria