Declension table of ?mahiṣacaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahiṣacaram | mahiṣacare | mahiṣacarāṇi |
Vocative | mahiṣacara | mahiṣacare | mahiṣacarāṇi |
Accusative | mahiṣacaram | mahiṣacare | mahiṣacarāṇi |
Instrumental | mahiṣacareṇa | mahiṣacarābhyām | mahiṣacaraiḥ |
Dative | mahiṣacarāya | mahiṣacarābhyām | mahiṣacarebhyaḥ |
Ablative | mahiṣacarāt | mahiṣacarābhyām | mahiṣacarebhyaḥ |
Genitive | mahiṣacarasya | mahiṣacarayoḥ | mahiṣacarāṇām |
Locative | mahiṣacare | mahiṣacarayoḥ | mahiṣacareṣu |