Declension table of mahiṣāsurī

Deva

FeminineSingularDualPlural
Nominativemahiṣāsurī mahiṣāsuryau mahiṣāsuryaḥ
Vocativemahiṣāsuri mahiṣāsuryau mahiṣāsuryaḥ
Accusativemahiṣāsurīm mahiṣāsuryau mahiṣāsurīḥ
Instrumentalmahiṣāsuryā mahiṣāsurībhyām mahiṣāsurībhiḥ
Dativemahiṣāsuryai mahiṣāsurībhyām mahiṣāsurībhyaḥ
Ablativemahiṣāsuryāḥ mahiṣāsurībhyām mahiṣāsurībhyaḥ
Genitivemahiṣāsuryāḥ mahiṣāsuryoḥ mahiṣāsurīṇām
Locativemahiṣāsuryām mahiṣāsuryoḥ mahiṣāsurīṣu

Compound mahiṣāsuri - mahiṣāsurī -

Adverb -mahiṣāsuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria