Declension table of mahiṣāsuramardinī

Deva

FeminineSingularDualPlural
Nominativemahiṣāsuramardinī mahiṣāsuramardinyau mahiṣāsuramardinyaḥ
Vocativemahiṣāsuramardini mahiṣāsuramardinyau mahiṣāsuramardinyaḥ
Accusativemahiṣāsuramardinīm mahiṣāsuramardinyau mahiṣāsuramardinīḥ
Instrumentalmahiṣāsuramardinyā mahiṣāsuramardinībhyām mahiṣāsuramardinībhiḥ
Dativemahiṣāsuramardinyai mahiṣāsuramardinībhyām mahiṣāsuramardinībhyaḥ
Ablativemahiṣāsuramardinyāḥ mahiṣāsuramardinībhyām mahiṣāsuramardinībhyaḥ
Genitivemahiṣāsuramardinyāḥ mahiṣāsuramardinyoḥ mahiṣāsuramardinīnām
Locativemahiṣāsuramardinyām mahiṣāsuramardinyoḥ mahiṣāsuramardinīṣu

Compound mahiṣāsuramardini - mahiṣāsuramardinī -

Adverb -mahiṣāsuramardini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria