Declension table of mahiṣāsura

Deva

MasculineSingularDualPlural
Nominativemahiṣāsuraḥ mahiṣāsurau mahiṣāsurāḥ
Vocativemahiṣāsura mahiṣāsurau mahiṣāsurāḥ
Accusativemahiṣāsuram mahiṣāsurau mahiṣāsurān
Instrumentalmahiṣāsureṇa mahiṣāsurābhyām mahiṣāsuraiḥ mahiṣāsurebhiḥ
Dativemahiṣāsurāya mahiṣāsurābhyām mahiṣāsurebhyaḥ
Ablativemahiṣāsurāt mahiṣāsurābhyām mahiṣāsurebhyaḥ
Genitivemahiṣāsurasya mahiṣāsurayoḥ mahiṣāsurāṇām
Locativemahiṣāsure mahiṣāsurayoḥ mahiṣāsureṣu

Compound mahiṣāsura -

Adverb -mahiṣāsuram -mahiṣāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria