Declension table of mahiṣa

Deva

MasculineSingularDualPlural
Nominativemahiṣaḥ mahiṣau mahiṣāḥ
Vocativemahiṣa mahiṣau mahiṣāḥ
Accusativemahiṣam mahiṣau mahiṣān
Instrumentalmahiṣeṇa mahiṣābhyām mahiṣaiḥ mahiṣebhiḥ
Dativemahiṣāya mahiṣābhyām mahiṣebhyaḥ
Ablativemahiṣāt mahiṣābhyām mahiṣebhyaḥ
Genitivemahiṣasya mahiṣayoḥ mahiṣāṇām
Locativemahiṣe mahiṣayoḥ mahiṣeṣu

Compound mahiṣa -

Adverb -mahiṣam -mahiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria