Declension table of mahiṣṭha

Deva

MasculineSingularDualPlural
Nominativemahiṣṭhaḥ mahiṣṭhau mahiṣṭhāḥ
Vocativemahiṣṭha mahiṣṭhau mahiṣṭhāḥ
Accusativemahiṣṭham mahiṣṭhau mahiṣṭhān
Instrumentalmahiṣṭhena mahiṣṭhābhyām mahiṣṭhaiḥ mahiṣṭhebhiḥ
Dativemahiṣṭhāya mahiṣṭhābhyām mahiṣṭhebhyaḥ
Ablativemahiṣṭhāt mahiṣṭhābhyām mahiṣṭhebhyaḥ
Genitivemahiṣṭhasya mahiṣṭhayoḥ mahiṣṭhānām
Locativemahiṣṭhe mahiṣṭhayoḥ mahiṣṭheṣu

Compound mahiṣṭha -

Adverb -mahiṣṭham -mahiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria