Declension table of maheśvarī

Deva

FeminineSingularDualPlural
Nominativemaheśvarī maheśvaryau maheśvaryaḥ
Vocativemaheśvari maheśvaryau maheśvaryaḥ
Accusativemaheśvarīm maheśvaryau maheśvarīḥ
Instrumentalmaheśvaryā maheśvarībhyām maheśvarībhiḥ
Dativemaheśvaryai maheśvarībhyām maheśvarībhyaḥ
Ablativemaheśvaryāḥ maheśvarībhyām maheśvarībhyaḥ
Genitivemaheśvaryāḥ maheśvaryoḥ maheśvarīṇām
Locativemaheśvaryām maheśvaryoḥ maheśvarīṣu

Compound maheśvari - maheśvarī -

Adverb -maheśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria