Declension table of maheśvarasūtra

Deva

NeuterSingularDualPlural
Nominativemaheśvarasūtram maheśvarasūtre maheśvarasūtrāṇi
Vocativemaheśvarasūtra maheśvarasūtre maheśvarasūtrāṇi
Accusativemaheśvarasūtram maheśvarasūtre maheśvarasūtrāṇi
Instrumentalmaheśvarasūtreṇa maheśvarasūtrābhyām maheśvarasūtraiḥ
Dativemaheśvarasūtrāya maheśvarasūtrābhyām maheśvarasūtrebhyaḥ
Ablativemaheśvarasūtrāt maheśvarasūtrābhyām maheśvarasūtrebhyaḥ
Genitivemaheśvarasūtrasya maheśvarasūtrayoḥ maheśvarasūtrāṇām
Locativemaheśvarasūtre maheśvarasūtrayoḥ maheśvarasūtreṣu

Compound maheśvarasūtra -

Adverb -maheśvarasūtram -maheśvarasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria