Declension table of maheśvarakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativemaheśvarakhaṇḍam maheśvarakhaṇḍe maheśvarakhaṇḍāni
Vocativemaheśvarakhaṇḍa maheśvarakhaṇḍe maheśvarakhaṇḍāni
Accusativemaheśvarakhaṇḍam maheśvarakhaṇḍe maheśvarakhaṇḍāni
Instrumentalmaheśvarakhaṇḍena maheśvarakhaṇḍābhyām maheśvarakhaṇḍaiḥ
Dativemaheśvarakhaṇḍāya maheśvarakhaṇḍābhyām maheśvarakhaṇḍebhyaḥ
Ablativemaheśvarakhaṇḍāt maheśvarakhaṇḍābhyām maheśvarakhaṇḍebhyaḥ
Genitivemaheśvarakhaṇḍasya maheśvarakhaṇḍayoḥ maheśvarakhaṇḍānām
Locativemaheśvarakhaṇḍe maheśvarakhaṇḍayoḥ maheśvarakhaṇḍeṣu

Compound maheśvarakhaṇḍa -

Adverb -maheśvarakhaṇḍam -maheśvarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria