सुबन्तावली ?महेश्वरदीक्षितीय

Roma

नपुंसकम्एकद्विबहु
प्रथमामहेश्वरदीक्षितीयम् महेश्वरदीक्षितीये महेश्वरदीक्षितीयानि
सम्बोधनम्महेश्वरदीक्षितीय महेश्वरदीक्षितीये महेश्वरदीक्षितीयानि
द्वितीयामहेश्वरदीक्षितीयम् महेश्वरदीक्षितीये महेश्वरदीक्षितीयानि
तृतीयामहेश्वरदीक्षितीयेन महेश्वरदीक्षितीयाभ्याम् महेश्वरदीक्षितीयैः
चतुर्थीमहेश्वरदीक्षितीयाय महेश्वरदीक्षितीयाभ्याम् महेश्वरदीक्षितीयेभ्यः
पञ्चमीमहेश्वरदीक्षितीयात् महेश्वरदीक्षितीयाभ्याम् महेश्वरदीक्षितीयेभ्यः
षष्ठीमहेश्वरदीक्षितीयस्य महेश्वरदीक्षितीययोः महेश्वरदीक्षितीयानाम्
सप्तमीमहेश्वरदीक्षितीये महेश्वरदीक्षितीययोः महेश्वरदीक्षितीयेषु

समास महेश्वरदीक्षितीय

अव्यय ॰महेश्वरदीक्षितीयम् ॰महेश्वरदीक्षितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria