Declension table of maheśvarānanda

Deva

MasculineSingularDualPlural
Nominativemaheśvarānandaḥ maheśvarānandau maheśvarānandāḥ
Vocativemaheśvarānanda maheśvarānandau maheśvarānandāḥ
Accusativemaheśvarānandam maheśvarānandau maheśvarānandān
Instrumentalmaheśvarānandena maheśvarānandābhyām maheśvarānandaiḥ maheśvarānandebhiḥ
Dativemaheśvarānandāya maheśvarānandābhyām maheśvarānandebhyaḥ
Ablativemaheśvarānandāt maheśvarānandābhyām maheśvarānandebhyaḥ
Genitivemaheśvarānandasya maheśvarānandayoḥ maheśvarānandānām
Locativemaheśvarānande maheśvarānandayoḥ maheśvarānandeṣu

Compound maheśvarānanda -

Adverb -maheśvarānandam -maheśvarānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria