Declension table of mahendrapāla

Deva

MasculineSingularDualPlural
Nominativemahendrapālaḥ mahendrapālau mahendrapālāḥ
Vocativemahendrapāla mahendrapālau mahendrapālāḥ
Accusativemahendrapālam mahendrapālau mahendrapālān
Instrumentalmahendrapālena mahendrapālābhyām mahendrapālaiḥ mahendrapālebhiḥ
Dativemahendrapālāya mahendrapālābhyām mahendrapālebhyaḥ
Ablativemahendrapālāt mahendrapālābhyām mahendrapālebhyaḥ
Genitivemahendrapālasya mahendrapālayoḥ mahendrapālānām
Locativemahendrapāle mahendrapālayoḥ mahendrapāleṣu

Compound mahendrapāla -

Adverb -mahendrapālam -mahendrapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria