Declension table of maheṣvāsa

Deva

MasculineSingularDualPlural
Nominativemaheṣvāsaḥ maheṣvāsau maheṣvāsāḥ
Vocativemaheṣvāsa maheṣvāsau maheṣvāsāḥ
Accusativemaheṣvāsam maheṣvāsau maheṣvāsān
Instrumentalmaheṣvāsena maheṣvāsābhyām maheṣvāsaiḥ
Dativemaheṣvāsāya maheṣvāsābhyām maheṣvāsebhyaḥ
Ablativemaheṣvāsāt maheṣvāsābhyām maheṣvāsebhyaḥ
Genitivemaheṣvāsasya maheṣvāsayoḥ maheṣvāsānām
Locativemaheṣvāse maheṣvāsayoḥ maheṣvāseṣu

Compound maheṣvāsa -

Adverb -maheṣvāsam -maheṣvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria