Declension table of ?mahayitavya

Deva

NeuterSingularDualPlural
Nominativemahayitavyam mahayitavye mahayitavyāni
Vocativemahayitavya mahayitavye mahayitavyāni
Accusativemahayitavyam mahayitavye mahayitavyāni
Instrumentalmahayitavyena mahayitavyābhyām mahayitavyaiḥ
Dativemahayitavyāya mahayitavyābhyām mahayitavyebhyaḥ
Ablativemahayitavyāt mahayitavyābhyām mahayitavyebhyaḥ
Genitivemahayitavyasya mahayitavyayoḥ mahayitavyānām
Locativemahayitavye mahayitavyayoḥ mahayitavyeṣu

Compound mahayitavya -

Adverb -mahayitavyam -mahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria