Declension table of ?mahayitavya

Deva

MasculineSingularDualPlural
Nominativemahayitavyaḥ mahayitavyau mahayitavyāḥ
Vocativemahayitavya mahayitavyau mahayitavyāḥ
Accusativemahayitavyam mahayitavyau mahayitavyān
Instrumentalmahayitavyena mahayitavyābhyām mahayitavyaiḥ mahayitavyebhiḥ
Dativemahayitavyāya mahayitavyābhyām mahayitavyebhyaḥ
Ablativemahayitavyāt mahayitavyābhyām mahayitavyebhyaḥ
Genitivemahayitavyasya mahayitavyayoḥ mahayitavyānām
Locativemahayitavye mahayitavyayoḥ mahayitavyeṣu

Compound mahayitavya -

Adverb -mahayitavyam -mahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria