Declension table of ?mahayiṣyat

Deva

NeuterSingularDualPlural
Nominativemahayiṣyat mahayiṣyantī mahayiṣyatī mahayiṣyanti
Vocativemahayiṣyat mahayiṣyantī mahayiṣyatī mahayiṣyanti
Accusativemahayiṣyat mahayiṣyantī mahayiṣyatī mahayiṣyanti
Instrumentalmahayiṣyatā mahayiṣyadbhyām mahayiṣyadbhiḥ
Dativemahayiṣyate mahayiṣyadbhyām mahayiṣyadbhyaḥ
Ablativemahayiṣyataḥ mahayiṣyadbhyām mahayiṣyadbhyaḥ
Genitivemahayiṣyataḥ mahayiṣyatoḥ mahayiṣyatām
Locativemahayiṣyati mahayiṣyatoḥ mahayiṣyatsu

Adverb -mahayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria