Declension table of ?mahayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemahayiṣyamāṇā mahayiṣyamāṇe mahayiṣyamāṇāḥ
Vocativemahayiṣyamāṇe mahayiṣyamāṇe mahayiṣyamāṇāḥ
Accusativemahayiṣyamāṇām mahayiṣyamāṇe mahayiṣyamāṇāḥ
Instrumentalmahayiṣyamāṇayā mahayiṣyamāṇābhyām mahayiṣyamāṇābhiḥ
Dativemahayiṣyamāṇāyai mahayiṣyamāṇābhyām mahayiṣyamāṇābhyaḥ
Ablativemahayiṣyamāṇāyāḥ mahayiṣyamāṇābhyām mahayiṣyamāṇābhyaḥ
Genitivemahayiṣyamāṇāyāḥ mahayiṣyamāṇayoḥ mahayiṣyamāṇānām
Locativemahayiṣyamāṇāyām mahayiṣyamāṇayoḥ mahayiṣyamāṇāsu

Adverb -mahayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria