Declension table of ?mahayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemahayiṣyamāṇam mahayiṣyamāṇe mahayiṣyamāṇāni
Vocativemahayiṣyamāṇa mahayiṣyamāṇe mahayiṣyamāṇāni
Accusativemahayiṣyamāṇam mahayiṣyamāṇe mahayiṣyamāṇāni
Instrumentalmahayiṣyamāṇena mahayiṣyamāṇābhyām mahayiṣyamāṇaiḥ
Dativemahayiṣyamāṇāya mahayiṣyamāṇābhyām mahayiṣyamāṇebhyaḥ
Ablativemahayiṣyamāṇāt mahayiṣyamāṇābhyām mahayiṣyamāṇebhyaḥ
Genitivemahayiṣyamāṇasya mahayiṣyamāṇayoḥ mahayiṣyamāṇānām
Locativemahayiṣyamāṇe mahayiṣyamāṇayoḥ mahayiṣyamāṇeṣu

Compound mahayiṣyamāṇa -

Adverb -mahayiṣyamāṇam -mahayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria