Declension table of mahattva

Deva

NeuterSingularDualPlural
Nominativemahattvam mahattve mahattvāni
Vocativemahattva mahattve mahattvāni
Accusativemahattvam mahattve mahattvāni
Instrumentalmahattvena mahattvābhyām mahattvaiḥ
Dativemahattvāya mahattvābhyām mahattvebhyaḥ
Ablativemahattvāt mahattvābhyām mahattvebhyaḥ
Genitivemahattvasya mahattvayoḥ mahattvānām
Locativemahattve mahattvayoḥ mahattveṣu

Compound mahattva -

Adverb -mahattvam -mahattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria