सुबन्तावली ?महत्तरक

Roma

पुमान्एकद्विबहु
प्रथमामहत्तरकः महत्तरकौ महत्तरकाः
सम्बोधनम्महत्तरक महत्तरकौ महत्तरकाः
द्वितीयामहत्तरकम् महत्तरकौ महत्तरकान्
तृतीयामहत्तरकेण महत्तरकाभ्याम् महत्तरकैः महत्तरकेभिः
चतुर्थीमहत्तरकाय महत्तरकाभ्याम् महत्तरकेभ्यः
पञ्चमीमहत्तरकात् महत्तरकाभ्याम् महत्तरकेभ्यः
षष्ठीमहत्तरकस्य महत्तरकयोः महत्तरकाणाम्
सप्तमीमहत्तरके महत्तरकयोः महत्तरकेषु

समास महत्तरक

अव्यय ॰महत्तरकम् ॰महत्तरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria