Declension table of mahattama

Deva

NeuterSingularDualPlural
Nominativemahattamam mahattame mahattamāni
Vocativemahattama mahattame mahattamāni
Accusativemahattamam mahattame mahattamāni
Instrumentalmahattamena mahattamābhyām mahattamaiḥ
Dativemahattamāya mahattamābhyām mahattamebhyaḥ
Ablativemahattamāt mahattamābhyām mahattamebhyaḥ
Genitivemahattamasya mahattamayoḥ mahattamānām
Locativemahattame mahattamayoḥ mahattameṣu

Compound mahattama -

Adverb -mahattamam -mahattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria