Declension table of mahattama

Deva

MasculineSingularDualPlural
Nominativemahattamaḥ mahattamau mahattamāḥ
Vocativemahattama mahattamau mahattamāḥ
Accusativemahattamam mahattamau mahattamān
Instrumentalmahattamena mahattamābhyām mahattamaiḥ mahattamebhiḥ
Dativemahattamāya mahattamābhyām mahattamebhyaḥ
Ablativemahattamāt mahattamābhyām mahattamebhyaḥ
Genitivemahattamasya mahattamayoḥ mahattamānām
Locativemahattame mahattamayoḥ mahattameṣu

Compound mahattama -

Adverb -mahattamam -mahattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria