Declension table of mahattā

Deva

FeminineSingularDualPlural
Nominativemahattā mahatte mahattāḥ
Vocativemahatte mahatte mahattāḥ
Accusativemahattām mahatte mahattāḥ
Instrumentalmahattayā mahattābhyām mahattābhiḥ
Dativemahattāyai mahattābhyām mahattābhyaḥ
Ablativemahattāyāḥ mahattābhyām mahattābhyaḥ
Genitivemahattāyāḥ mahattayoḥ mahattānām
Locativemahattāyām mahattayoḥ mahattāsu

Adverb -mahattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria