सुबन्तावली ?महत्कथ

Roma

पुमान्एकद्विबहु
प्रथमामहत्कथः महत्कथौ महत्कथाः
सम्बोधनम्महत्कथ महत्कथौ महत्कथाः
द्वितीयामहत्कथम् महत्कथौ महत्कथान्
तृतीयामहत्कथेन महत्कथाभ्याम् महत्कथैः महत्कथेभिः
चतुर्थीमहत्कथाय महत्कथाभ्याम् महत्कथेभ्यः
पञ्चमीमहत्कथात् महत्कथाभ्याम् महत्कथेभ्यः
षष्ठीमहत्कथस्य महत्कथयोः महत्कथानाम्
सप्तमीमहत्कथे महत्कथयोः महत्कथेषु

समास महत्कथ

अव्यय ॰महत्कथम् ॰महत्कथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria